वांछित मन्त्र चुनें

यथा॒ कण्वे॑ मघवन्त्र॒सद॑स्यवि॒ यथा॑ प॒क्थे दश॑व्रजे । यथा॒ गोश॑र्ये॒ अस॑नोॠ॒जिश्व॒नीन्द्र॒ गोम॒द्धिर॑ण्यवत् ॥

अंग्रेज़ी लिप्यंतरण

yathā kaṇve maghavan trasadasyavi yathā pakthe daśavraje | yathā gośarye asanor ṛjiśvanīndra gomad dhiraṇyavat ||

पद पाठ

यथा॑ । कण्वे॑ । म॒घ॒ऽव॒न् । त्र॒सद॑स्यवि । यथा॑ । प॒क्थे । दश॑ऽव्रजे । यथा॑ । गोऽश॑र्ये । अस॑नोः । ऋ॒जिश्व॑नि । इन्द्र॑ । गोऽम॑त् । हिर॑ण्यऽवत् ॥ ८.४९.१०

ऋग्वेद » मण्डल:8» सूक्त:49» मन्त्र:10 | अष्टक:6» अध्याय:4» वर्ग:15» मन्त्र:5 | मण्डल:8» अनुवाक:6» मन्त्र:10